Declension table of ?pravaṇa

Deva

MasculineSingularDualPlural
Nominativepravaṇaḥ pravaṇau pravaṇāḥ
Vocativepravaṇa pravaṇau pravaṇāḥ
Accusativepravaṇam pravaṇau pravaṇān
Instrumentalpravaṇena pravaṇābhyām pravaṇaiḥ pravaṇebhiḥ
Dativepravaṇāya pravaṇābhyām pravaṇebhyaḥ
Ablativepravaṇāt pravaṇābhyām pravaṇebhyaḥ
Genitivepravaṇasya pravaṇayoḥ pravaṇānām
Locativepravaṇe pravaṇayoḥ pravaṇeṣu

Compound pravaṇa -

Adverb -pravaṇam -pravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria