Declension table of ?pravṛñjanīyā

Deva

FeminineSingularDualPlural
Nominativepravṛñjanīyā pravṛñjanīye pravṛñjanīyāḥ
Vocativepravṛñjanīye pravṛñjanīye pravṛñjanīyāḥ
Accusativepravṛñjanīyām pravṛñjanīye pravṛñjanīyāḥ
Instrumentalpravṛñjanīyayā pravṛñjanīyābhyām pravṛñjanīyābhiḥ
Dativepravṛñjanīyāyai pravṛñjanīyābhyām pravṛñjanīyābhyaḥ
Ablativepravṛñjanīyāyāḥ pravṛñjanīyābhyām pravṛñjanīyābhyaḥ
Genitivepravṛñjanīyāyāḥ pravṛñjanīyayoḥ pravṛñjanīyānām
Locativepravṛñjanīyāyām pravṛñjanīyayoḥ pravṛñjanīyāsu

Adverb -pravṛñjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria