Declension table of ?pravṛñjana

Deva

NeuterSingularDualPlural
Nominativepravṛñjanam pravṛñjane pravṛñjanāni
Vocativepravṛñjana pravṛñjane pravṛñjanāni
Accusativepravṛñjanam pravṛñjane pravṛñjanāni
Instrumentalpravṛñjanena pravṛñjanābhyām pravṛñjanaiḥ
Dativepravṛñjanāya pravṛñjanābhyām pravṛñjanebhyaḥ
Ablativepravṛñjanāt pravṛñjanābhyām pravṛñjanebhyaḥ
Genitivepravṛñjanasya pravṛñjanayoḥ pravṛñjanānām
Locativepravṛñjane pravṛñjanayoḥ pravṛñjaneṣu

Compound pravṛñjana -

Adverb -pravṛñjanam -pravṛñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria