Declension table of ?pravṛttivacanā

Deva

FeminineSingularDualPlural
Nominativepravṛttivacanā pravṛttivacane pravṛttivacanāḥ
Vocativepravṛttivacane pravṛttivacane pravṛttivacanāḥ
Accusativepravṛttivacanām pravṛttivacane pravṛttivacanāḥ
Instrumentalpravṛttivacanayā pravṛttivacanābhyām pravṛttivacanābhiḥ
Dativepravṛttivacanāyai pravṛttivacanābhyām pravṛttivacanābhyaḥ
Ablativepravṛttivacanāyāḥ pravṛttivacanābhyām pravṛttivacanābhyaḥ
Genitivepravṛttivacanāyāḥ pravṛttivacanayoḥ pravṛttivacanānām
Locativepravṛttivacanāyām pravṛttivacanayoḥ pravṛttivacanāsu

Adverb -pravṛttivacanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria