Declension table of ?pravṛttiparāṅmukhī

Deva

FeminineSingularDualPlural
Nominativepravṛttiparāṅmukhī pravṛttiparāṅmukhyau pravṛttiparāṅmukhyaḥ
Vocativepravṛttiparāṅmukhi pravṛttiparāṅmukhyau pravṛttiparāṅmukhyaḥ
Accusativepravṛttiparāṅmukhīm pravṛttiparāṅmukhyau pravṛttiparāṅmukhīḥ
Instrumentalpravṛttiparāṅmukhyā pravṛttiparāṅmukhībhyām pravṛttiparāṅmukhībhiḥ
Dativepravṛttiparāṅmukhyai pravṛttiparāṅmukhībhyām pravṛttiparāṅmukhībhyaḥ
Ablativepravṛttiparāṅmukhyāḥ pravṛttiparāṅmukhībhyām pravṛttiparāṅmukhībhyaḥ
Genitivepravṛttiparāṅmukhyāḥ pravṛttiparāṅmukhyoḥ pravṛttiparāṅmukhīṇām
Locativepravṛttiparāṅmukhyām pravṛttiparāṅmukhyoḥ pravṛttiparāṅmukhīṣu

Compound pravṛttiparāṅmukhi - pravṛttiparāṅmukhī -

Adverb -pravṛttiparāṅmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria