Declension table of ?pravṛttiparāṅmukha

Deva

MasculineSingularDualPlural
Nominativepravṛttiparāṅmukhaḥ pravṛttiparāṅmukhau pravṛttiparāṅmukhāḥ
Vocativepravṛttiparāṅmukha pravṛttiparāṅmukhau pravṛttiparāṅmukhāḥ
Accusativepravṛttiparāṅmukham pravṛttiparāṅmukhau pravṛttiparāṅmukhān
Instrumentalpravṛttiparāṅmukheṇa pravṛttiparāṅmukhābhyām pravṛttiparāṅmukhaiḥ pravṛttiparāṅmukhebhiḥ
Dativepravṛttiparāṅmukhāya pravṛttiparāṅmukhābhyām pravṛttiparāṅmukhebhyaḥ
Ablativepravṛttiparāṅmukhāt pravṛttiparāṅmukhābhyām pravṛttiparāṅmukhebhyaḥ
Genitivepravṛttiparāṅmukhasya pravṛttiparāṅmukhayoḥ pravṛttiparāṅmukhāṇām
Locativepravṛttiparāṅmukhe pravṛttiparāṅmukhayoḥ pravṛttiparāṅmukheṣu

Compound pravṛttiparāṅmukha -

Adverb -pravṛttiparāṅmukham -pravṛttiparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria