Declension table of ?pravṛttimatā

Deva

FeminineSingularDualPlural
Nominativepravṛttimatā pravṛttimate pravṛttimatāḥ
Vocativepravṛttimate pravṛttimate pravṛttimatāḥ
Accusativepravṛttimatām pravṛttimate pravṛttimatāḥ
Instrumentalpravṛttimatayā pravṛttimatābhyām pravṛttimatābhiḥ
Dativepravṛttimatāyai pravṛttimatābhyām pravṛttimatābhyaḥ
Ablativepravṛttimatāyāḥ pravṛttimatābhyām pravṛttimatābhyaḥ
Genitivepravṛttimatāyāḥ pravṛttimatayoḥ pravṛttimatānām
Locativepravṛttimatāyām pravṛttimatayoḥ pravṛttimatāsu

Adverb -pravṛttimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria