Declension table of ?pravṛttimat

Deva

MasculineSingularDualPlural
Nominativepravṛttimān pravṛttimantau pravṛttimantaḥ
Vocativepravṛttiman pravṛttimantau pravṛttimantaḥ
Accusativepravṛttimantam pravṛttimantau pravṛttimataḥ
Instrumentalpravṛttimatā pravṛttimadbhyām pravṛttimadbhiḥ
Dativepravṛttimate pravṛttimadbhyām pravṛttimadbhyaḥ
Ablativepravṛttimataḥ pravṛttimadbhyām pravṛttimadbhyaḥ
Genitivepravṛttimataḥ pravṛttimatoḥ pravṛttimatām
Locativepravṛttimati pravṛttimatoḥ pravṛttimatsu

Compound pravṛttimat -

Adverb -pravṛttimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria