Declension table of ?pravṛttavācā

Deva

FeminineSingularDualPlural
Nominativepravṛttavācā pravṛttavāce pravṛttavācāḥ
Vocativepravṛttavāce pravṛttavāce pravṛttavācāḥ
Accusativepravṛttavācām pravṛttavāce pravṛttavācāḥ
Instrumentalpravṛttavācayā pravṛttavācābhyām pravṛttavācābhiḥ
Dativepravṛttavācāyai pravṛttavācābhyām pravṛttavācābhyaḥ
Ablativepravṛttavācāyāḥ pravṛttavācābhyām pravṛttavācābhyaḥ
Genitivepravṛttavācāyāḥ pravṛttavācayoḥ pravṛttavācānām
Locativepravṛttavācāyām pravṛttavācayoḥ pravṛttavācāsu

Adverb -pravṛttavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria