Declension table of ?pravṛttasamprahārā

Deva

FeminineSingularDualPlural
Nominativepravṛttasamprahārā pravṛttasamprahāre pravṛttasamprahārāḥ
Vocativepravṛttasamprahāre pravṛttasamprahāre pravṛttasamprahārāḥ
Accusativepravṛttasamprahārām pravṛttasamprahāre pravṛttasamprahārāḥ
Instrumentalpravṛttasamprahārayā pravṛttasamprahārābhyām pravṛttasamprahārābhiḥ
Dativepravṛttasamprahārāyai pravṛttasamprahārābhyām pravṛttasamprahārābhyaḥ
Ablativepravṛttasamprahārāyāḥ pravṛttasamprahārābhyām pravṛttasamprahārābhyaḥ
Genitivepravṛttasamprahārāyāḥ pravṛttasamprahārayoḥ pravṛttasamprahārāṇām
Locativepravṛttasamprahārāyām pravṛttasamprahārayoḥ pravṛttasamprahārāsu

Adverb -pravṛttasamprahāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria