Declension table of ?pravṛttasamprahāra

Deva

NeuterSingularDualPlural
Nominativepravṛttasamprahāram pravṛttasamprahāre pravṛttasamprahārāṇi
Vocativepravṛttasamprahāra pravṛttasamprahāre pravṛttasamprahārāṇi
Accusativepravṛttasamprahāram pravṛttasamprahāre pravṛttasamprahārāṇi
Instrumentalpravṛttasamprahāreṇa pravṛttasamprahārābhyām pravṛttasamprahāraiḥ
Dativepravṛttasamprahārāya pravṛttasamprahārābhyām pravṛttasamprahārebhyaḥ
Ablativepravṛttasamprahārāt pravṛttasamprahārābhyām pravṛttasamprahārebhyaḥ
Genitivepravṛttasamprahārasya pravṛttasamprahārayoḥ pravṛttasamprahārāṇām
Locativepravṛttasamprahāre pravṛttasamprahārayoḥ pravṛttasamprahāreṣu

Compound pravṛttasamprahāra -

Adverb -pravṛttasamprahāram -pravṛttasamprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria