Declension table of ?pravṛttapānīya

Deva

MasculineSingularDualPlural
Nominativepravṛttapānīyaḥ pravṛttapānīyau pravṛttapānīyāḥ
Vocativepravṛttapānīya pravṛttapānīyau pravṛttapānīyāḥ
Accusativepravṛttapānīyam pravṛttapānīyau pravṛttapānīyān
Instrumentalpravṛttapānīyena pravṛttapānīyābhyām pravṛttapānīyaiḥ pravṛttapānīyebhiḥ
Dativepravṛttapānīyāya pravṛttapānīyābhyām pravṛttapānīyebhyaḥ
Ablativepravṛttapānīyāt pravṛttapānīyābhyām pravṛttapānīyebhyaḥ
Genitivepravṛttapānīyasya pravṛttapānīyayoḥ pravṛttapānīyānām
Locativepravṛttapānīye pravṛttapānīyayoḥ pravṛttapānīyeṣu

Compound pravṛttapānīya -

Adverb -pravṛttapānīyam -pravṛttapānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria