Declension table of ?pravṛttacakratā

Deva

FeminineSingularDualPlural
Nominativepravṛttacakratā pravṛttacakrate pravṛttacakratāḥ
Vocativepravṛttacakrate pravṛttacakrate pravṛttacakratāḥ
Accusativepravṛttacakratām pravṛttacakrate pravṛttacakratāḥ
Instrumentalpravṛttacakratayā pravṛttacakratābhyām pravṛttacakratābhiḥ
Dativepravṛttacakratāyai pravṛttacakratābhyām pravṛttacakratābhyaḥ
Ablativepravṛttacakratāyāḥ pravṛttacakratābhyām pravṛttacakratābhyaḥ
Genitivepravṛttacakratāyāḥ pravṛttacakratayoḥ pravṛttacakratānām
Locativepravṛttacakratāyām pravṛttacakratayoḥ pravṛttacakratāsu

Adverb -pravṛttacakratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria