Declension table of ?pravṛttacakra

Deva

NeuterSingularDualPlural
Nominativepravṛttacakram pravṛttacakre pravṛttacakrāṇi
Vocativepravṛttacakra pravṛttacakre pravṛttacakrāṇi
Accusativepravṛttacakram pravṛttacakre pravṛttacakrāṇi
Instrumentalpravṛttacakreṇa pravṛttacakrābhyām pravṛttacakraiḥ
Dativepravṛttacakrāya pravṛttacakrābhyām pravṛttacakrebhyaḥ
Ablativepravṛttacakrāt pravṛttacakrābhyām pravṛttacakrebhyaḥ
Genitivepravṛttacakrasya pravṛttacakrayoḥ pravṛttacakrāṇām
Locativepravṛttacakre pravṛttacakrayoḥ pravṛttacakreṣu

Compound pravṛttacakra -

Adverb -pravṛttacakram -pravṛttacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria