Declension table of ?pravṛttacakra

Deva

MasculineSingularDualPlural
Nominativepravṛttacakraḥ pravṛttacakrau pravṛttacakrāḥ
Vocativepravṛttacakra pravṛttacakrau pravṛttacakrāḥ
Accusativepravṛttacakram pravṛttacakrau pravṛttacakrān
Instrumentalpravṛttacakreṇa pravṛttacakrābhyām pravṛttacakraiḥ pravṛttacakrebhiḥ
Dativepravṛttacakrāya pravṛttacakrābhyām pravṛttacakrebhyaḥ
Ablativepravṛttacakrāt pravṛttacakrābhyām pravṛttacakrebhyaḥ
Genitivepravṛttacakrasya pravṛttacakrayoḥ pravṛttacakrāṇām
Locativepravṛttacakre pravṛttacakrayoḥ pravṛttacakreṣu

Compound pravṛttacakra -

Adverb -pravṛttacakram -pravṛttacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria