Declension table of ?pravṛttāśin

Deva

MasculineSingularDualPlural
Nominativepravṛttāśī pravṛttāśinau pravṛttāśinaḥ
Vocativepravṛttāśin pravṛttāśinau pravṛttāśinaḥ
Accusativepravṛttāśinam pravṛttāśinau pravṛttāśinaḥ
Instrumentalpravṛttāśinā pravṛttāśibhyām pravṛttāśibhiḥ
Dativepravṛttāśine pravṛttāśibhyām pravṛttāśibhyaḥ
Ablativepravṛttāśinaḥ pravṛttāśibhyām pravṛttāśibhyaḥ
Genitivepravṛttāśinaḥ pravṛttāśinoḥ pravṛttāśinām
Locativepravṛttāśini pravṛttāśinoḥ pravṛttāśiṣu

Compound pravṛttāśi -

Adverb -pravṛttāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria