Declension table of ?pravṛtahomīya

Deva

NeuterSingularDualPlural
Nominativepravṛtahomīyam pravṛtahomīye pravṛtahomīyāni
Vocativepravṛtahomīya pravṛtahomīye pravṛtahomīyāni
Accusativepravṛtahomīyam pravṛtahomīye pravṛtahomīyāni
Instrumentalpravṛtahomīyena pravṛtahomīyābhyām pravṛtahomīyaiḥ
Dativepravṛtahomīyāya pravṛtahomīyābhyām pravṛtahomīyebhyaḥ
Ablativepravṛtahomīyāt pravṛtahomīyābhyām pravṛtahomīyebhyaḥ
Genitivepravṛtahomīyasya pravṛtahomīyayoḥ pravṛtahomīyānām
Locativepravṛtahomīye pravṛtahomīyayoḥ pravṛtahomīyeṣu

Compound pravṛtahomīya -

Adverb -pravṛtahomīyam -pravṛtahomīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria