Declension table of ?pravṛtahomīya

Deva

MasculineSingularDualPlural
Nominativepravṛtahomīyaḥ pravṛtahomīyau pravṛtahomīyāḥ
Vocativepravṛtahomīya pravṛtahomīyau pravṛtahomīyāḥ
Accusativepravṛtahomīyam pravṛtahomīyau pravṛtahomīyān
Instrumentalpravṛtahomīyena pravṛtahomīyābhyām pravṛtahomīyaiḥ pravṛtahomīyebhiḥ
Dativepravṛtahomīyāya pravṛtahomīyābhyām pravṛtahomīyebhyaḥ
Ablativepravṛtahomīyāt pravṛtahomīyābhyām pravṛtahomīyebhyaḥ
Genitivepravṛtahomīyasya pravṛtahomīyayoḥ pravṛtahomīyānām
Locativepravṛtahomīye pravṛtahomīyayoḥ pravṛtahomīyeṣu

Compound pravṛtahomīya -

Adverb -pravṛtahomīyam -pravṛtahomīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria