Declension table of ?pravṛtāhuti

Deva

FeminineSingularDualPlural
Nominativepravṛtāhutiḥ pravṛtāhutī pravṛtāhutayaḥ
Vocativepravṛtāhute pravṛtāhutī pravṛtāhutayaḥ
Accusativepravṛtāhutim pravṛtāhutī pravṛtāhutīḥ
Instrumentalpravṛtāhutyā pravṛtāhutibhyām pravṛtāhutibhiḥ
Dativepravṛtāhutyai pravṛtāhutaye pravṛtāhutibhyām pravṛtāhutibhyaḥ
Ablativepravṛtāhutyāḥ pravṛtāhuteḥ pravṛtāhutibhyām pravṛtāhutibhyaḥ
Genitivepravṛtāhutyāḥ pravṛtāhuteḥ pravṛtāhutyoḥ pravṛtāhutīnām
Locativepravṛtāhutyām pravṛtāhutau pravṛtāhutyoḥ pravṛtāhutiṣu

Compound pravṛtāhuti -

Adverb -pravṛtāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria