Declension table of ?pravṛta

Deva

NeuterSingularDualPlural
Nominativepravṛtam pravṛte pravṛtāni
Vocativepravṛta pravṛte pravṛtāni
Accusativepravṛtam pravṛte pravṛtāni
Instrumentalpravṛtena pravṛtābhyām pravṛtaiḥ
Dativepravṛtāya pravṛtābhyām pravṛtebhyaḥ
Ablativepravṛtāt pravṛtābhyām pravṛtebhyaḥ
Genitivepravṛtasya pravṛtayoḥ pravṛtānām
Locativepravṛte pravṛtayoḥ pravṛteṣu

Compound pravṛta -

Adverb -pravṛtam -pravṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria