Declension table of ?pravṛta

Deva

MasculineSingularDualPlural
Nominativepravṛtaḥ pravṛtau pravṛtāḥ
Vocativepravṛta pravṛtau pravṛtāḥ
Accusativepravṛtam pravṛtau pravṛtān
Instrumentalpravṛtena pravṛtābhyām pravṛtaiḥ pravṛtebhiḥ
Dativepravṛtāya pravṛtābhyām pravṛtebhyaḥ
Ablativepravṛtāt pravṛtābhyām pravṛtebhyaḥ
Genitivepravṛtasya pravṛtayoḥ pravṛtānām
Locativepravṛte pravṛtayoḥ pravṛteṣu

Compound pravṛta -

Adverb -pravṛtam -pravṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria