Declension table of ?pravṛkṇa

Deva

NeuterSingularDualPlural
Nominativepravṛkṇam pravṛkṇe pravṛkṇāni
Vocativepravṛkṇa pravṛkṇe pravṛkṇāni
Accusativepravṛkṇam pravṛkṇe pravṛkṇāni
Instrumentalpravṛkṇena pravṛkṇābhyām pravṛkṇaiḥ
Dativepravṛkṇāya pravṛkṇābhyām pravṛkṇebhyaḥ
Ablativepravṛkṇāt pravṛkṇābhyām pravṛkṇebhyaḥ
Genitivepravṛkṇasya pravṛkṇayoḥ pravṛkṇānām
Locativepravṛkṇe pravṛkṇayoḥ pravṛkṇeṣu

Compound pravṛkṇa -

Adverb -pravṛkṇam -pravṛkṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria