Declension table of ?pravṛkṇa

Deva

MasculineSingularDualPlural
Nominativepravṛkṇaḥ pravṛkṇau pravṛkṇāḥ
Vocativepravṛkṇa pravṛkṇau pravṛkṇāḥ
Accusativepravṛkṇam pravṛkṇau pravṛkṇān
Instrumentalpravṛkṇena pravṛkṇābhyām pravṛkṇaiḥ pravṛkṇebhiḥ
Dativepravṛkṇāya pravṛkṇābhyām pravṛkṇebhyaḥ
Ablativepravṛkṇāt pravṛkṇābhyām pravṛkṇebhyaḥ
Genitivepravṛkṇasya pravṛkṇayoḥ pravṛkṇānām
Locativepravṛkṇe pravṛkṇayoḥ pravṛkṇeṣu

Compound pravṛkṇa -

Adverb -pravṛkṇam -pravṛkṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria