Declension table of ?pravṛddhi

Deva

FeminineSingularDualPlural
Nominativepravṛddhiḥ pravṛddhī pravṛddhayaḥ
Vocativepravṛddhe pravṛddhī pravṛddhayaḥ
Accusativepravṛddhim pravṛddhī pravṛddhīḥ
Instrumentalpravṛddhyā pravṛddhibhyām pravṛddhibhiḥ
Dativepravṛddhyai pravṛddhaye pravṛddhibhyām pravṛddhibhyaḥ
Ablativepravṛddhyāḥ pravṛddheḥ pravṛddhibhyām pravṛddhibhyaḥ
Genitivepravṛddhyāḥ pravṛddheḥ pravṛddhyoḥ pravṛddhīnām
Locativepravṛddhyām pravṛddhau pravṛddhyoḥ pravṛddhiṣu

Compound pravṛddhi -

Adverb -pravṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria