Declension table of ?pravṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepravṛṣṭam pravṛṣṭe pravṛṣṭāni
Vocativepravṛṣṭa pravṛṣṭe pravṛṣṭāni
Accusativepravṛṣṭam pravṛṣṭe pravṛṣṭāni
Instrumentalpravṛṣṭena pravṛṣṭābhyām pravṛṣṭaiḥ
Dativepravṛṣṭāya pravṛṣṭābhyām pravṛṣṭebhyaḥ
Ablativepravṛṣṭāt pravṛṣṭābhyām pravṛṣṭebhyaḥ
Genitivepravṛṣṭasya pravṛṣṭayoḥ pravṛṣṭānām
Locativepravṛṣṭe pravṛṣṭayoḥ pravṛṣṭeṣu

Compound pravṛṣṭa -

Adverb -pravṛṣṭam -pravṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria