Declension table of ?pravṛḍha

Deva

MasculineSingularDualPlural
Nominativepravṛḍhaḥ pravṛḍhau pravṛḍhāḥ
Vocativepravṛḍha pravṛḍhau pravṛḍhāḥ
Accusativepravṛḍham pravṛḍhau pravṛḍhān
Instrumentalpravṛḍhena pravṛḍhābhyām pravṛḍhaiḥ pravṛḍhebhiḥ
Dativepravṛḍhāya pravṛḍhābhyām pravṛḍhebhyaḥ
Ablativepravṛḍhāt pravṛḍhābhyām pravṛḍhebhyaḥ
Genitivepravṛḍhasya pravṛḍhayoḥ pravṛḍhānām
Locativepravṛḍhe pravṛḍhayoḥ pravṛḍheṣu

Compound pravṛḍha -

Adverb -pravṛḍham -pravṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria