Declension table of ?praukta

Deva

MasculineSingularDualPlural
Nominativeprauktaḥ prauktau prauktāḥ
Vocativepraukta prauktau prauktāḥ
Accusativeprauktam prauktau prauktān
Instrumentalprauktena prauktābhyām prauktaiḥ prauktebhiḥ
Dativeprauktāya prauktābhyām prauktebhyaḥ
Ablativeprauktāt prauktābhyām prauktebhyaḥ
Genitiveprauktasya prauktayoḥ prauktānām
Locativepraukte prauktayoḥ praukteṣu

Compound praukta -

Adverb -prauktam -prauktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria