Declension table of ?praugya

Deva

NeuterSingularDualPlural
Nominativepraugyam praugye praugyāṇi
Vocativepraugya praugye praugyāṇi
Accusativepraugyam praugye praugyāṇi
Instrumentalpraugyeṇa praugyābhyām praugyaiḥ
Dativepraugyāya praugyābhyām praugyebhyaḥ
Ablativepraugyāt praugyābhyām praugyebhyaḥ
Genitivepraugyasya praugyayoḥ praugyāṇām
Locativepraugye praugyayoḥ praugyeṣu

Compound praugya -

Adverb -praugyam -praugyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria