Declension table of ?praugya

Deva

MasculineSingularDualPlural
Nominativepraugyaḥ praugyau praugyāḥ
Vocativepraugya praugyau praugyāḥ
Accusativepraugyam praugyau praugyān
Instrumentalpraugyeṇa praugyābhyām praugyaiḥ praugyebhiḥ
Dativepraugyāya praugyābhyām praugyebhyaḥ
Ablativepraugyāt praugyābhyām praugyebhyaḥ
Genitivepraugyasya praugyayoḥ praugyāṇām
Locativepraugye praugyayoḥ praugyeṣu

Compound praugya -

Adverb -praugyam -praugyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria