Declension table of ?praugacit

Deva

MasculineSingularDualPlural
Nominativepraugacit praugacitau praugacitaḥ
Vocativepraugacit praugacitau praugacitaḥ
Accusativepraugacitam praugacitau praugacitaḥ
Instrumentalpraugacitā praugacidbhyām praugacidbhiḥ
Dativepraugacite praugacidbhyām praugacidbhyaḥ
Ablativepraugacitaḥ praugacidbhyām praugacidbhyaḥ
Genitivepraugacitaḥ praugacitoḥ praugacitām
Locativepraugaciti praugacitoḥ praugacitsu

Compound praugacit -

Adverb -praugacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria