Declension table of ?prauga

Deva

NeuterSingularDualPlural
Nominativepraugam prauge praugāṇi
Vocativeprauga prauge praugāṇi
Accusativepraugam prauge praugāṇi
Instrumentalpraugeṇa praugābhyām praugaiḥ
Dativepraugāya praugābhyām praugebhyaḥ
Ablativepraugāt praugābhyām praugebhyaḥ
Genitivepraugasya praugayoḥ praugāṇām
Locativeprauge praugayoḥ praugeṣu

Compound prauga -

Adverb -praugam -praugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria