Declension table of ?prauṣṭhapadikī

Deva

FeminineSingularDualPlural
Nominativeprauṣṭhapadikī prauṣṭhapadikyau prauṣṭhapadikyaḥ
Vocativeprauṣṭhapadiki prauṣṭhapadikyau prauṣṭhapadikyaḥ
Accusativeprauṣṭhapadikīm prauṣṭhapadikyau prauṣṭhapadikīḥ
Instrumentalprauṣṭhapadikyā prauṣṭhapadikībhyām prauṣṭhapadikībhiḥ
Dativeprauṣṭhapadikyai prauṣṭhapadikībhyām prauṣṭhapadikībhyaḥ
Ablativeprauṣṭhapadikyāḥ prauṣṭhapadikībhyām prauṣṭhapadikībhyaḥ
Genitiveprauṣṭhapadikyāḥ prauṣṭhapadikyoḥ prauṣṭhapadikīnām
Locativeprauṣṭhapadikyām prauṣṭhapadikyoḥ prauṣṭhapadikīṣu

Compound prauṣṭhapadiki - prauṣṭhapadikī -

Adverb -prauṣṭhapadiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria