Declension table of ?prauṣṭhapadika

Deva

NeuterSingularDualPlural
Nominativeprauṣṭhapadikam prauṣṭhapadike prauṣṭhapadikāni
Vocativeprauṣṭhapadika prauṣṭhapadike prauṣṭhapadikāni
Accusativeprauṣṭhapadikam prauṣṭhapadike prauṣṭhapadikāni
Instrumentalprauṣṭhapadikena prauṣṭhapadikābhyām prauṣṭhapadikaiḥ
Dativeprauṣṭhapadikāya prauṣṭhapadikābhyām prauṣṭhapadikebhyaḥ
Ablativeprauṣṭhapadikāt prauṣṭhapadikābhyām prauṣṭhapadikebhyaḥ
Genitiveprauṣṭhapadikasya prauṣṭhapadikayoḥ prauṣṭhapadikānām
Locativeprauṣṭhapadike prauṣṭhapadikayoḥ prauṣṭhapadikeṣu

Compound prauṣṭhapadika -

Adverb -prauṣṭhapadikam -prauṣṭhapadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria