Declension table of ?prauṣṭhapadikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prauṣṭhapadikaḥ | prauṣṭhapadikau | prauṣṭhapadikāḥ |
Vocative | prauṣṭhapadika | prauṣṭhapadikau | prauṣṭhapadikāḥ |
Accusative | prauṣṭhapadikam | prauṣṭhapadikau | prauṣṭhapadikān |
Instrumental | prauṣṭhapadikena | prauṣṭhapadikābhyām | prauṣṭhapadikaiḥ prauṣṭhapadikebhiḥ |
Dative | prauṣṭhapadikāya | prauṣṭhapadikābhyām | prauṣṭhapadikebhyaḥ |
Ablative | prauṣṭhapadikāt | prauṣṭhapadikābhyām | prauṣṭhapadikebhyaḥ |
Genitive | prauṣṭhapadikasya | prauṣṭhapadikayoḥ | prauṣṭhapadikānām |
Locative | prauṣṭhapadike | prauṣṭhapadikayoḥ | prauṣṭhapadikeṣu |