Declension table of ?prauṣṭhapadā

Deva

FeminineSingularDualPlural
Nominativeprauṣṭhapadā prauṣṭhapade prauṣṭhapadāḥ
Vocativeprauṣṭhapade prauṣṭhapade prauṣṭhapadāḥ
Accusativeprauṣṭhapadām prauṣṭhapade prauṣṭhapadāḥ
Instrumentalprauṣṭhapadayā prauṣṭhapadābhyām prauṣṭhapadābhiḥ
Dativeprauṣṭhapadāyai prauṣṭhapadābhyām prauṣṭhapadābhyaḥ
Ablativeprauṣṭhapadāyāḥ prauṣṭhapadābhyām prauṣṭhapadābhyaḥ
Genitiveprauṣṭhapadāyāḥ prauṣṭhapadayoḥ prauṣṭhapadānām
Locativeprauṣṭhapadāyām prauṣṭhapadayoḥ prauṣṭhapadāsu

Adverb -prauṣṭhapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria