Declension table of ?prauṣṭhapada

Deva

NeuterSingularDualPlural
Nominativeprauṣṭhapadam prauṣṭhapade prauṣṭhapadāni
Vocativeprauṣṭhapada prauṣṭhapade prauṣṭhapadāni
Accusativeprauṣṭhapadam prauṣṭhapade prauṣṭhapadāni
Instrumentalprauṣṭhapadena prauṣṭhapadābhyām prauṣṭhapadaiḥ
Dativeprauṣṭhapadāya prauṣṭhapadābhyām prauṣṭhapadebhyaḥ
Ablativeprauṣṭhapadāt prauṣṭhapadābhyām prauṣṭhapadebhyaḥ
Genitiveprauṣṭhapadasya prauṣṭhapadayoḥ prauṣṭhapadānām
Locativeprauṣṭhapade prauṣṭhapadayoḥ prauṣṭhapadeṣu

Compound prauṣṭhapada -

Adverb -prauṣṭhapadam -prauṣṭhapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria