Declension table of ?prauṣṭhapada

Deva

MasculineSingularDualPlural
Nominativeprauṣṭhapadaḥ prauṣṭhapadau prauṣṭhapadāḥ
Vocativeprauṣṭhapada prauṣṭhapadau prauṣṭhapadāḥ
Accusativeprauṣṭhapadam prauṣṭhapadau prauṣṭhapadān
Instrumentalprauṣṭhapadena prauṣṭhapadābhyām prauṣṭhapadaiḥ prauṣṭhapadebhiḥ
Dativeprauṣṭhapadāya prauṣṭhapadābhyām prauṣṭhapadebhyaḥ
Ablativeprauṣṭhapadāt prauṣṭhapadābhyām prauṣṭhapadebhyaḥ
Genitiveprauṣṭhapadasya prauṣṭhapadayoḥ prauṣṭhapadānām
Locativeprauṣṭhapade prauṣṭhapadayoḥ prauṣṭhapadeṣu

Compound prauṣṭhapada -

Adverb -prauṣṭhapadam -prauṣṭhapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria