Declension table of ?prauṣṭha

Deva

MasculineSingularDualPlural
Nominativeprauṣṭhaḥ prauṣṭhau prauṣṭhāḥ
Vocativeprauṣṭha prauṣṭhau prauṣṭhāḥ
Accusativeprauṣṭham prauṣṭhau prauṣṭhān
Instrumentalprauṣṭhena prauṣṭhābhyām prauṣṭhaiḥ prauṣṭhebhiḥ
Dativeprauṣṭhāya prauṣṭhābhyām prauṣṭhebhyaḥ
Ablativeprauṣṭhāt prauṣṭhābhyām prauṣṭhebhyaḥ
Genitiveprauṣṭhasya prauṣṭhayoḥ prauṣṭhānām
Locativeprauṣṭhe prauṣṭhayoḥ prauṣṭheṣu

Compound prauṣṭha -

Adverb -prauṣṭham -prauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria