Declension table of ?prauḍhivāda

Deva

MasculineSingularDualPlural
Nominativeprauḍhivādaḥ prauḍhivādau prauḍhivādāḥ
Vocativeprauḍhivāda prauḍhivādau prauḍhivādāḥ
Accusativeprauḍhivādam prauḍhivādau prauḍhivādān
Instrumentalprauḍhivādena prauḍhivādābhyām prauḍhivādaiḥ prauḍhivādebhiḥ
Dativeprauḍhivādāya prauḍhivādābhyām prauḍhivādebhyaḥ
Ablativeprauḍhivādāt prauḍhivādābhyām prauḍhivādebhyaḥ
Genitiveprauḍhivādasya prauḍhivādayoḥ prauḍhivādānām
Locativeprauḍhivāde prauḍhivādayoḥ prauḍhivādeṣu

Compound prauḍhivāda -

Adverb -prauḍhivādam -prauḍhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria