Declension table of ?prauḍhayauvana

Deva

NeuterSingularDualPlural
Nominativeprauḍhayauvanam prauḍhayauvane prauḍhayauvanāni
Vocativeprauḍhayauvana prauḍhayauvane prauḍhayauvanāni
Accusativeprauḍhayauvanam prauḍhayauvane prauḍhayauvanāni
Instrumentalprauḍhayauvanena prauḍhayauvanābhyām prauḍhayauvanaiḥ
Dativeprauḍhayauvanāya prauḍhayauvanābhyām prauḍhayauvanebhyaḥ
Ablativeprauḍhayauvanāt prauḍhayauvanābhyām prauḍhayauvanebhyaḥ
Genitiveprauḍhayauvanasya prauḍhayauvanayoḥ prauḍhayauvanānām
Locativeprauḍhayauvane prauḍhayauvanayoḥ prauḍhayauvaneṣu

Compound prauḍhayauvana -

Adverb -prauḍhayauvanam -prauḍhayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria