Declension table of ?prauḍhavāda

Deva

MasculineSingularDualPlural
Nominativeprauḍhavādaḥ prauḍhavādau prauḍhavādāḥ
Vocativeprauḍhavāda prauḍhavādau prauḍhavādāḥ
Accusativeprauḍhavādam prauḍhavādau prauḍhavādān
Instrumentalprauḍhavādena prauḍhavādābhyām prauḍhavādaiḥ prauḍhavādebhiḥ
Dativeprauḍhavādāya prauḍhavādābhyām prauḍhavādebhyaḥ
Ablativeprauḍhavādāt prauḍhavādābhyām prauḍhavādebhyaḥ
Genitiveprauḍhavādasya prauḍhavādayoḥ prauḍhavādānām
Locativeprauḍhavāde prauḍhavādayoḥ prauḍhavādeṣu

Compound prauḍhavāda -

Adverb -prauḍhavādam -prauḍhavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria