Declension table of ?prauḍhatātparyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeprauḍhatātparyasaṅgrahaḥ prauḍhatātparyasaṅgrahau prauḍhatātparyasaṅgrahāḥ
Vocativeprauḍhatātparyasaṅgraha prauḍhatātparyasaṅgrahau prauḍhatātparyasaṅgrahāḥ
Accusativeprauḍhatātparyasaṅgraham prauḍhatātparyasaṅgrahau prauḍhatātparyasaṅgrahān
Instrumentalprauḍhatātparyasaṅgraheṇa prauḍhatātparyasaṅgrahābhyām prauḍhatātparyasaṅgrahaiḥ prauḍhatātparyasaṅgrahebhiḥ
Dativeprauḍhatātparyasaṅgrahāya prauḍhatātparyasaṅgrahābhyām prauḍhatātparyasaṅgrahebhyaḥ
Ablativeprauḍhatātparyasaṅgrahāt prauḍhatātparyasaṅgrahābhyām prauḍhatātparyasaṅgrahebhyaḥ
Genitiveprauḍhatātparyasaṅgrahasya prauḍhatātparyasaṅgrahayoḥ prauḍhatātparyasaṅgrahāṇām
Locativeprauḍhatātparyasaṅgrahe prauḍhatātparyasaṅgrahayoḥ prauḍhatātparyasaṅgraheṣu

Compound prauḍhatātparyasaṅgraha -

Adverb -prauḍhatātparyasaṅgraham -prauḍhatātparyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria