Declension table of ?prauḍhapuṣpā

Deva

FeminineSingularDualPlural
Nominativeprauḍhapuṣpā prauḍhapuṣpe prauḍhapuṣpāḥ
Vocativeprauḍhapuṣpe prauḍhapuṣpe prauḍhapuṣpāḥ
Accusativeprauḍhapuṣpām prauḍhapuṣpe prauḍhapuṣpāḥ
Instrumentalprauḍhapuṣpayā prauḍhapuṣpābhyām prauḍhapuṣpābhiḥ
Dativeprauḍhapuṣpāyai prauḍhapuṣpābhyām prauḍhapuṣpābhyaḥ
Ablativeprauḍhapuṣpāyāḥ prauḍhapuṣpābhyām prauḍhapuṣpābhyaḥ
Genitiveprauḍhapuṣpāyāḥ prauḍhapuṣpayoḥ prauḍhapuṣpāṇām
Locativeprauḍhapuṣpāyām prauḍhapuṣpayoḥ prauḍhapuṣpāsu

Adverb -prauḍhapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria