Declension table of ?prauḍhapuṣpa

Deva

NeuterSingularDualPlural
Nominativeprauḍhapuṣpam prauḍhapuṣpe prauḍhapuṣpāṇi
Vocativeprauḍhapuṣpa prauḍhapuṣpe prauḍhapuṣpāṇi
Accusativeprauḍhapuṣpam prauḍhapuṣpe prauḍhapuṣpāṇi
Instrumentalprauḍhapuṣpeṇa prauḍhapuṣpābhyām prauḍhapuṣpaiḥ
Dativeprauḍhapuṣpāya prauḍhapuṣpābhyām prauḍhapuṣpebhyaḥ
Ablativeprauḍhapuṣpāt prauḍhapuṣpābhyām prauḍhapuṣpebhyaḥ
Genitiveprauḍhapuṣpasya prauḍhapuṣpayoḥ prauḍhapuṣpāṇām
Locativeprauḍhapuṣpe prauḍhapuṣpayoḥ prauḍhapuṣpeṣu

Compound prauḍhapuṣpa -

Adverb -prauḍhapuṣpam -prauḍhapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria