Declension table of ?prauḍhapuṣpa

Deva

MasculineSingularDualPlural
Nominativeprauḍhapuṣpaḥ prauḍhapuṣpau prauḍhapuṣpāḥ
Vocativeprauḍhapuṣpa prauḍhapuṣpau prauḍhapuṣpāḥ
Accusativeprauḍhapuṣpam prauḍhapuṣpau prauḍhapuṣpān
Instrumentalprauḍhapuṣpeṇa prauḍhapuṣpābhyām prauḍhapuṣpaiḥ prauḍhapuṣpebhiḥ
Dativeprauḍhapuṣpāya prauḍhapuṣpābhyām prauḍhapuṣpebhyaḥ
Ablativeprauḍhapuṣpāt prauḍhapuṣpābhyām prauḍhapuṣpebhyaḥ
Genitiveprauḍhapuṣpasya prauḍhapuṣpayoḥ prauḍhapuṣpāṇām
Locativeprauḍhapuṣpe prauḍhapuṣpayoḥ prauḍhapuṣpeṣu

Compound prauḍhapuṣpa -

Adverb -prauḍhapuṣpam -prauḍhapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria