Declension table of ?prauḍhapādā

Deva

FeminineSingularDualPlural
Nominativeprauḍhapādā prauḍhapāde prauḍhapādāḥ
Vocativeprauḍhapāde prauḍhapāde prauḍhapādāḥ
Accusativeprauḍhapādām prauḍhapāde prauḍhapādāḥ
Instrumentalprauḍhapādayā prauḍhapādābhyām prauḍhapādābhiḥ
Dativeprauḍhapādāyai prauḍhapādābhyām prauḍhapādābhyaḥ
Ablativeprauḍhapādāyāḥ prauḍhapādābhyām prauḍhapādābhyaḥ
Genitiveprauḍhapādāyāḥ prauḍhapādayoḥ prauḍhapādānām
Locativeprauḍhapādāyām prauḍhapādayoḥ prauḍhapādāsu

Adverb -prauḍhapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria