Declension table of ?prauḍhapāda

Deva

MasculineSingularDualPlural
Nominativeprauḍhapādaḥ prauḍhapādau prauḍhapādāḥ
Vocativeprauḍhapāda prauḍhapādau prauḍhapādāḥ
Accusativeprauḍhapādam prauḍhapādau prauḍhapādān
Instrumentalprauḍhapādena prauḍhapādābhyām prauḍhapādaiḥ prauḍhapādebhiḥ
Dativeprauḍhapādāya prauḍhapādābhyām prauḍhapādebhyaḥ
Ablativeprauḍhapādāt prauḍhapādābhyām prauḍhapādebhyaḥ
Genitiveprauḍhapādasya prauḍhapādayoḥ prauḍhapādānām
Locativeprauḍhapāde prauḍhapādayoḥ prauḍhapādeṣu

Compound prauḍhapāda -

Adverb -prauḍhapādam -prauḍhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria