Declension table of ?prauḍhadordaṇḍa

Deva

MasculineSingularDualPlural
Nominativeprauḍhadordaṇḍaḥ prauḍhadordaṇḍau prauḍhadordaṇḍāḥ
Vocativeprauḍhadordaṇḍa prauḍhadordaṇḍau prauḍhadordaṇḍāḥ
Accusativeprauḍhadordaṇḍam prauḍhadordaṇḍau prauḍhadordaṇḍān
Instrumentalprauḍhadordaṇḍena prauḍhadordaṇḍābhyām prauḍhadordaṇḍaiḥ prauḍhadordaṇḍebhiḥ
Dativeprauḍhadordaṇḍāya prauḍhadordaṇḍābhyām prauḍhadordaṇḍebhyaḥ
Ablativeprauḍhadordaṇḍāt prauḍhadordaṇḍābhyām prauḍhadordaṇḍebhyaḥ
Genitiveprauḍhadordaṇḍasya prauḍhadordaṇḍayoḥ prauḍhadordaṇḍānām
Locativeprauḍhadordaṇḍe prauḍhadordaṇḍayoḥ prauḍhadordaṇḍeṣu

Compound prauḍhadordaṇḍa -

Adverb -prauḍhadordaṇḍam -prauḍhadordaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria