Declension table of ?prauḍhākṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeprauḍhākṛṣṭam prauḍhākṛṣṭe prauḍhākṛṣṭāni
Vocativeprauḍhākṛṣṭa prauḍhākṛṣṭe prauḍhākṛṣṭāni
Accusativeprauḍhākṛṣṭam prauḍhākṛṣṭe prauḍhākṛṣṭāni
Instrumentalprauḍhākṛṣṭena prauḍhākṛṣṭābhyām prauḍhākṛṣṭaiḥ
Dativeprauḍhākṛṣṭāya prauḍhākṛṣṭābhyām prauḍhākṛṣṭebhyaḥ
Ablativeprauḍhākṛṣṭāt prauḍhākṛṣṭābhyām prauḍhākṛṣṭebhyaḥ
Genitiveprauḍhākṛṣṭasya prauḍhākṛṣṭayoḥ prauḍhākṛṣṭānām
Locativeprauḍhākṛṣṭe prauḍhākṛṣṭayoḥ prauḍhākṛṣṭeṣu

Compound prauḍhākṛṣṭa -

Adverb -prauḍhākṛṣṭam -prauḍhākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria