Declension table of ?prauḍhāṅganā

Deva

FeminineSingularDualPlural
Nominativeprauḍhāṅganā prauḍhāṅgane prauḍhāṅganāḥ
Vocativeprauḍhāṅgane prauḍhāṅgane prauḍhāṅganāḥ
Accusativeprauḍhāṅganām prauḍhāṅgane prauḍhāṅganāḥ
Instrumentalprauḍhāṅganayā prauḍhāṅganābhyām prauḍhāṅganābhiḥ
Dativeprauḍhāṅganāyai prauḍhāṅganābhyām prauḍhāṅganābhyaḥ
Ablativeprauḍhāṅganāyāḥ prauḍhāṅganābhyām prauḍhāṅganābhyaḥ
Genitiveprauḍhāṅganāyāḥ prauḍhāṅganayoḥ prauḍhāṅganānām
Locativeprauḍhāṅganāyām prauḍhāṅganayoḥ prauḍhāṅganāsu

Adverb -prauḍhāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria